Declension table of ?viśvāmṛta

Deva

MasculineSingularDualPlural
Nominativeviśvāmṛtaḥ viśvāmṛtau viśvāmṛtāḥ
Vocativeviśvāmṛta viśvāmṛtau viśvāmṛtāḥ
Accusativeviśvāmṛtam viśvāmṛtau viśvāmṛtān
Instrumentalviśvāmṛtena viśvāmṛtābhyām viśvāmṛtaiḥ viśvāmṛtebhiḥ
Dativeviśvāmṛtāya viśvāmṛtābhyām viśvāmṛtebhyaḥ
Ablativeviśvāmṛtāt viśvāmṛtābhyām viśvāmṛtebhyaḥ
Genitiveviśvāmṛtasya viśvāmṛtayoḥ viśvāmṛtānām
Locativeviśvāmṛte viśvāmṛtayoḥ viśvāmṛteṣu

Compound viśvāmṛta -

Adverb -viśvāmṛtam -viśvāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria