Declension table of ?viśvākṣā

Deva

FeminineSingularDualPlural
Nominativeviśvākṣā viśvākṣe viśvākṣāḥ
Vocativeviśvākṣe viśvākṣe viśvākṣāḥ
Accusativeviśvākṣām viśvākṣe viśvākṣāḥ
Instrumentalviśvākṣayā viśvākṣābhyām viśvākṣābhiḥ
Dativeviśvākṣāyai viśvākṣābhyām viśvākṣābhyaḥ
Ablativeviśvākṣāyāḥ viśvākṣābhyām viśvākṣābhyaḥ
Genitiveviśvākṣāyāḥ viśvākṣayoḥ viśvākṣāṇām
Locativeviśvākṣāyām viśvākṣayoḥ viśvākṣāsu

Adverb -viśvākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria