Declension table of ?viśvākṣa

Deva

MasculineSingularDualPlural
Nominativeviśvākṣaḥ viśvākṣau viśvākṣāḥ
Vocativeviśvākṣa viśvākṣau viśvākṣāḥ
Accusativeviśvākṣam viśvākṣau viśvākṣān
Instrumentalviśvākṣeṇa viśvākṣābhyām viśvākṣaiḥ viśvākṣebhiḥ
Dativeviśvākṣāya viśvākṣābhyām viśvākṣebhyaḥ
Ablativeviśvākṣāt viśvākṣābhyām viśvākṣebhyaḥ
Genitiveviśvākṣasya viśvākṣayoḥ viśvākṣāṇām
Locativeviśvākṣe viśvākṣayoḥ viśvākṣeṣu

Compound viśvākṣa -

Adverb -viśvākṣam -viśvākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria