Declension table of ?viśvājina

Deva

MasculineSingularDualPlural
Nominativeviśvājinaḥ viśvājinau viśvājināḥ
Vocativeviśvājina viśvājinau viśvājināḥ
Accusativeviśvājinam viśvājinau viśvājinān
Instrumentalviśvājinena viśvājinābhyām viśvājinaiḥ viśvājinebhiḥ
Dativeviśvājināya viśvājinābhyām viśvājinebhyaḥ
Ablativeviśvājināt viśvājinābhyām viśvājinebhyaḥ
Genitiveviśvājinasya viśvājinayoḥ viśvājinānām
Locativeviśvājine viśvājinayoḥ viśvājineṣu

Compound viśvājina -

Adverb -viśvājinam -viśvājināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria