Declension table of ?viśvāṅgya

Deva

MasculineSingularDualPlural
Nominativeviśvāṅgyaḥ viśvāṅgyau viśvāṅgyāḥ
Vocativeviśvāṅgya viśvāṅgyau viśvāṅgyāḥ
Accusativeviśvāṅgyam viśvāṅgyau viśvāṅgyān
Instrumentalviśvāṅgyena viśvāṅgyābhyām viśvāṅgyaiḥ viśvāṅgyebhiḥ
Dativeviśvāṅgyāya viśvāṅgyābhyām viśvāṅgyebhyaḥ
Ablativeviśvāṅgyāt viśvāṅgyābhyām viśvāṅgyebhyaḥ
Genitiveviśvāṅgyasya viśvāṅgyayoḥ viśvāṅgyānām
Locativeviśvāṅgye viśvāṅgyayoḥ viśvāṅgyeṣu

Compound viśvāṅgya -

Adverb -viśvāṅgyam -viśvāṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria