Declension table of ?viśvāṅga

Deva

MasculineSingularDualPlural
Nominativeviśvāṅgaḥ viśvāṅgau viśvāṅgāḥ
Vocativeviśvāṅga viśvāṅgau viśvāṅgāḥ
Accusativeviśvāṅgam viśvāṅgau viśvāṅgān
Instrumentalviśvāṅgena viśvāṅgābhyām viśvāṅgaiḥ viśvāṅgebhiḥ
Dativeviśvāṅgāya viśvāṅgābhyām viśvāṅgebhyaḥ
Ablativeviśvāṅgāt viśvāṅgābhyām viśvāṅgebhyaḥ
Genitiveviśvāṅgasya viśvāṅgayoḥ viśvāṅgānām
Locativeviśvāṅge viśvāṅgayoḥ viśvāṅgeṣu

Compound viśvāṅga -

Adverb -viśvāṅgam -viśvāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria