Declension table of ?viśvādarśa

Deva

MasculineSingularDualPlural
Nominativeviśvādarśaḥ viśvādarśau viśvādarśāḥ
Vocativeviśvādarśa viśvādarśau viśvādarśāḥ
Accusativeviśvādarśam viśvādarśau viśvādarśān
Instrumentalviśvādarśena viśvādarśābhyām viśvādarśaiḥ viśvādarśebhiḥ
Dativeviśvādarśāya viśvādarśābhyām viśvādarśebhyaḥ
Ablativeviśvādarśāt viśvādarśābhyām viśvādarśebhyaḥ
Genitiveviśvādarśasya viśvādarśayoḥ viśvādarśānām
Locativeviśvādarśe viśvādarśayoḥ viśvādarśeṣu

Compound viśvādarśa -

Adverb -viśvādarśam -viśvādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria