Declension table of ?viśvādā

Deva

FeminineSingularDualPlural
Nominativeviśvādā viśvāde viśvādāḥ
Vocativeviśvāde viśvāde viśvādāḥ
Accusativeviśvādām viśvāde viśvādāḥ
Instrumentalviśvādayā viśvādābhyām viśvādābhiḥ
Dativeviśvādāyai viśvādābhyām viśvādābhyaḥ
Ablativeviśvādāyāḥ viśvādābhyām viśvādābhyaḥ
Genitiveviśvādāyāḥ viśvādayoḥ viśvādānām
Locativeviśvādāyām viśvādayoḥ viśvādāsu

Adverb -viśvādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria