Declension table of ?viśvācī

Deva

FeminineSingularDualPlural
Nominativeviśvācī viśvācyau viśvācyaḥ
Vocativeviśvāci viśvācyau viśvācyaḥ
Accusativeviśvācīm viśvācyau viśvācīḥ
Instrumentalviśvācyā viśvācībhyām viśvācībhiḥ
Dativeviśvācyai viśvācībhyām viśvācībhyaḥ
Ablativeviśvācyāḥ viśvācībhyām viśvācībhyaḥ
Genitiveviśvācyāḥ viśvācyoḥ viśvācīnām
Locativeviśvācyām viśvācyoḥ viśvācīṣu

Compound viśvāci - viśvācī -

Adverb -viśvāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria