Declension table of ?viśvābhū_ā

Deva

FeminineSingularDualPlural
Nominativeviśvābhū_ā viśvābhū_e viśvābhū_āḥ
Vocativeviśvābhū_e viśvābhū_e viśvābhū_āḥ
Accusativeviśvābhū_ām viśvābhū_e viśvābhū_āḥ
Instrumentalviśvābhū_ayā viśvābhū_ābhyām viśvābhū_ābhiḥ
Dativeviśvābhū_āyai viśvābhū_ābhyām viśvābhū_ābhyaḥ
Ablativeviśvābhū_āyāḥ viśvābhū_ābhyām viśvābhū_ābhyaḥ
Genitiveviśvābhū_āyāḥ viśvābhū_ayoḥ viśvābhū_ānām
Locativeviśvābhū_āyām viśvābhū_ayoḥ viśvābhū_āsu

Adverb -viśvābhū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria