Declension table of viśvābhū_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvābhū_ā | viśvābhū_e | viśvābhū_āḥ |
Vocative | viśvābhū_e | viśvābhū_e | viśvābhū_āḥ |
Accusative | viśvābhū_ām | viśvābhū_e | viśvābhū_āḥ |
Instrumental | viśvābhū_ayā | viśvābhū_ābhyām | viśvābhū_ābhiḥ |
Dative | viśvābhū_āyai | viśvābhū_ābhyām | viśvābhū_ābhyaḥ |
Ablative | viśvābhū_āyāḥ | viśvābhū_ābhyām | viśvābhū_ābhyaḥ |
Genitive | viśvābhū_āyāḥ | viśvābhū_ayoḥ | viśvābhū_ānām |
Locative | viśvābhū_āyām | viśvābhū_ayoḥ | viśvābhū_āsu |