Declension table of ?viśvābhirakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeviśvābhirakṣaṇam viśvābhirakṣaṇe viśvābhirakṣaṇāni
Vocativeviśvābhirakṣaṇa viśvābhirakṣaṇe viśvābhirakṣaṇāni
Accusativeviśvābhirakṣaṇam viśvābhirakṣaṇe viśvābhirakṣaṇāni
Instrumentalviśvābhirakṣaṇena viśvābhirakṣaṇābhyām viśvābhirakṣaṇaiḥ
Dativeviśvābhirakṣaṇāya viśvābhirakṣaṇābhyām viśvābhirakṣaṇebhyaḥ
Ablativeviśvābhirakṣaṇāt viśvābhirakṣaṇābhyām viśvābhirakṣaṇebhyaḥ
Genitiveviśvābhirakṣaṇasya viśvābhirakṣaṇayoḥ viśvābhirakṣaṇānām
Locativeviśvābhirakṣaṇe viśvābhirakṣaṇayoḥ viśvābhirakṣaṇeṣu

Compound viśvābhirakṣaṇa -

Adverb -viśvābhirakṣaṇam -viśvābhirakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria