Declension table of ?viśvābhirakṣaṇa

Deva

MasculineSingularDualPlural
Nominativeviśvābhirakṣaṇaḥ viśvābhirakṣaṇau viśvābhirakṣaṇāḥ
Vocativeviśvābhirakṣaṇa viśvābhirakṣaṇau viśvābhirakṣaṇāḥ
Accusativeviśvābhirakṣaṇam viśvābhirakṣaṇau viśvābhirakṣaṇān
Instrumentalviśvābhirakṣaṇena viśvābhirakṣaṇābhyām viśvābhirakṣaṇaiḥ viśvābhirakṣaṇebhiḥ
Dativeviśvābhirakṣaṇāya viśvābhirakṣaṇābhyām viśvābhirakṣaṇebhyaḥ
Ablativeviśvābhirakṣaṇāt viśvābhirakṣaṇābhyām viśvābhirakṣaṇebhyaḥ
Genitiveviśvābhirakṣaṇasya viśvābhirakṣaṇayoḥ viśvābhirakṣaṇānām
Locativeviśvābhirakṣaṇe viśvābhirakṣaṇayoḥ viśvābhirakṣaṇeṣu

Compound viśvābhirakṣaṇa -

Adverb -viśvābhirakṣaṇam -viśvābhirakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria