Declension table of ?viśvantara

Deva

MasculineSingularDualPlural
Nominativeviśvantaraḥ viśvantarau viśvantarāḥ
Vocativeviśvantara viśvantarau viśvantarāḥ
Accusativeviśvantaram viśvantarau viśvantarān
Instrumentalviśvantareṇa viśvantarābhyām viśvantaraiḥ viśvantarebhiḥ
Dativeviśvantarāya viśvantarābhyām viśvantarebhyaḥ
Ablativeviśvantarāt viśvantarābhyām viśvantarebhyaḥ
Genitiveviśvantarasya viśvantarayoḥ viśvantarāṇām
Locativeviśvantare viśvantarayoḥ viśvantareṣu

Compound viśvantara -

Adverb -viśvantaram -viśvantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria