Declension table of ?viśvaṅkara

Deva

MasculineSingularDualPlural
Nominativeviśvaṅkaraḥ viśvaṅkarau viśvaṅkarāḥ
Vocativeviśvaṅkara viśvaṅkarau viśvaṅkarāḥ
Accusativeviśvaṅkaram viśvaṅkarau viśvaṅkarān
Instrumentalviśvaṅkareṇa viśvaṅkarābhyām viśvaṅkaraiḥ viśvaṅkarebhiḥ
Dativeviśvaṅkarāya viśvaṅkarābhyām viśvaṅkarebhyaḥ
Ablativeviśvaṅkarāt viśvaṅkarābhyām viśvaṅkarebhyaḥ
Genitiveviśvaṅkarasya viśvaṅkarayoḥ viśvaṅkarāṇām
Locativeviśvaṅkare viśvaṅkarayoḥ viśvaṅkareṣu

Compound viśvaṅkara -

Adverb -viśvaṅkaram -viśvaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria