Declension table of ?viśūla

Deva

NeuterSingularDualPlural
Nominativeviśūlam viśūle viśūlāni
Vocativeviśūla viśūle viśūlāni
Accusativeviśūlam viśūle viśūlāni
Instrumentalviśūlena viśūlābhyām viśūlaiḥ
Dativeviśūlāya viśūlābhyām viśūlebhyaḥ
Ablativeviśūlāt viśūlābhyām viśūlebhyaḥ
Genitiveviśūlasya viśūlayoḥ viśūlānām
Locativeviśūle viśūlayoḥ viśūleṣu

Compound viśūla -

Adverb -viśūlam -viśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria