Declension table of ?viśuka

Deva

MasculineSingularDualPlural
Nominativeviśukaḥ viśukau viśukāḥ
Vocativeviśuka viśukau viśukāḥ
Accusativeviśukam viśukau viśukān
Instrumentalviśukena viśukābhyām viśukaiḥ viśukebhiḥ
Dativeviśukāya viśukābhyām viśukebhyaḥ
Ablativeviśukāt viśukābhyām viśukebhyaḥ
Genitiveviśukasya viśukayoḥ viśukānām
Locativeviśuke viśukayoḥ viśukeṣu

Compound viśuka -

Adverb -viśukam -viśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria