Declension table of ?viśuddhimatā

Deva

FeminineSingularDualPlural
Nominativeviśuddhimatā viśuddhimate viśuddhimatāḥ
Vocativeviśuddhimate viśuddhimate viśuddhimatāḥ
Accusativeviśuddhimatām viśuddhimate viśuddhimatāḥ
Instrumentalviśuddhimatayā viśuddhimatābhyām viśuddhimatābhiḥ
Dativeviśuddhimatāyai viśuddhimatābhyām viśuddhimatābhyaḥ
Ablativeviśuddhimatāyāḥ viśuddhimatābhyām viśuddhimatābhyaḥ
Genitiveviśuddhimatāyāḥ viśuddhimatayoḥ viśuddhimatānām
Locativeviśuddhimatāyām viśuddhimatayoḥ viśuddhimatāsu

Adverb -viśuddhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria