Declension table of ?viśuddhimat

Deva

NeuterSingularDualPlural
Nominativeviśuddhimat viśuddhimantī viśuddhimatī viśuddhimanti
Vocativeviśuddhimat viśuddhimantī viśuddhimatī viśuddhimanti
Accusativeviśuddhimat viśuddhimantī viśuddhimatī viśuddhimanti
Instrumentalviśuddhimatā viśuddhimadbhyām viśuddhimadbhiḥ
Dativeviśuddhimate viśuddhimadbhyām viśuddhimadbhyaḥ
Ablativeviśuddhimataḥ viśuddhimadbhyām viśuddhimadbhyaḥ
Genitiveviśuddhimataḥ viśuddhimatoḥ viśuddhimatām
Locativeviśuddhimati viśuddhimatoḥ viśuddhimatsu

Adverb -viśuddhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria