Declension table of ?viśuddhicakra

Deva

NeuterSingularDualPlural
Nominativeviśuddhicakram viśuddhicakre viśuddhicakrāṇi
Vocativeviśuddhicakra viśuddhicakre viśuddhicakrāṇi
Accusativeviśuddhicakram viśuddhicakre viśuddhicakrāṇi
Instrumentalviśuddhicakreṇa viśuddhicakrābhyām viśuddhicakraiḥ
Dativeviśuddhicakrāya viśuddhicakrābhyām viśuddhicakrebhyaḥ
Ablativeviśuddhicakrāt viśuddhicakrābhyām viśuddhicakrebhyaḥ
Genitiveviśuddhicakrasya viśuddhicakrayoḥ viśuddhicakrāṇām
Locativeviśuddhicakre viśuddhicakrayoḥ viśuddhicakreṣu

Compound viśuddhicakra -

Adverb -viśuddhicakram -viśuddhicakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria