Declension table of viśuddhi

Deva

FeminineSingularDualPlural
Nominativeviśuddhiḥ viśuddhī viśuddhayaḥ
Vocativeviśuddhe viśuddhī viśuddhayaḥ
Accusativeviśuddhim viśuddhī viśuddhīḥ
Instrumentalviśuddhyā viśuddhibhyām viśuddhibhiḥ
Dativeviśuddhyai viśuddhaye viśuddhibhyām viśuddhibhyaḥ
Ablativeviśuddhyāḥ viśuddheḥ viśuddhibhyām viśuddhibhyaḥ
Genitiveviśuddhyāḥ viśuddheḥ viśuddhyoḥ viśuddhīnām
Locativeviśuddhyām viśuddhau viśuddhyoḥ viśuddhiṣu

Compound viśuddhi -

Adverb -viśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria