Declension table of ?viśuddheśvaratantra

Deva

NeuterSingularDualPlural
Nominativeviśuddheśvaratantram viśuddheśvaratantre viśuddheśvaratantrāṇi
Vocativeviśuddheśvaratantra viśuddheśvaratantre viśuddheśvaratantrāṇi
Accusativeviśuddheśvaratantram viśuddheśvaratantre viśuddheśvaratantrāṇi
Instrumentalviśuddheśvaratantreṇa viśuddheśvaratantrābhyām viśuddheśvaratantraiḥ
Dativeviśuddheśvaratantrāya viśuddheśvaratantrābhyām viśuddheśvaratantrebhyaḥ
Ablativeviśuddheśvaratantrāt viśuddheśvaratantrābhyām viśuddheśvaratantrebhyaḥ
Genitiveviśuddheśvaratantrasya viśuddheśvaratantrayoḥ viśuddheśvaratantrāṇām
Locativeviśuddheśvaratantre viśuddheśvaratantrayoḥ viśuddheśvaratantreṣu

Compound viśuddheśvaratantra -

Adverb -viśuddheśvaratantram -viśuddheśvaratantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria