Declension table of viśuddheśvaratantraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśuddheśvaratantram | viśuddheśvaratantre | viśuddheśvaratantrāṇi |
Vocative | viśuddheśvaratantra | viśuddheśvaratantre | viśuddheśvaratantrāṇi |
Accusative | viśuddheśvaratantram | viśuddheśvaratantre | viśuddheśvaratantrāṇi |
Instrumental | viśuddheśvaratantreṇa | viśuddheśvaratantrābhyām | viśuddheśvaratantraiḥ |
Dative | viśuddheśvaratantrāya | viśuddheśvaratantrābhyām | viśuddheśvaratantrebhyaḥ |
Ablative | viśuddheśvaratantrāt | viśuddheśvaratantrābhyām | viśuddheśvaratantrebhyaḥ |
Genitive | viśuddheśvaratantrasya | viśuddheśvaratantrayoḥ | viśuddheśvaratantrāṇām |
Locative | viśuddheśvaratantre | viśuddheśvaratantrayoḥ | viśuddheśvaratantreṣu |