Declension table of ?viśuddhavaṃśyā

Deva

FeminineSingularDualPlural
Nominativeviśuddhavaṃśyā viśuddhavaṃśye viśuddhavaṃśyāḥ
Vocativeviśuddhavaṃśye viśuddhavaṃśye viśuddhavaṃśyāḥ
Accusativeviśuddhavaṃśyām viśuddhavaṃśye viśuddhavaṃśyāḥ
Instrumentalviśuddhavaṃśyayā viśuddhavaṃśyābhyām viśuddhavaṃśyābhiḥ
Dativeviśuddhavaṃśyāyai viśuddhavaṃśyābhyām viśuddhavaṃśyābhyaḥ
Ablativeviśuddhavaṃśyāyāḥ viśuddhavaṃśyābhyām viśuddhavaṃśyābhyaḥ
Genitiveviśuddhavaṃśyāyāḥ viśuddhavaṃśyayoḥ viśuddhavaṃśyānām
Locativeviśuddhavaṃśyāyām viśuddhavaṃśyayoḥ viśuddhavaṃśyāsu

Adverb -viśuddhavaṃśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria