Declension table of ?viśuddhavaṃśya

Deva

MasculineSingularDualPlural
Nominativeviśuddhavaṃśyaḥ viśuddhavaṃśyau viśuddhavaṃśyāḥ
Vocativeviśuddhavaṃśya viśuddhavaṃśyau viśuddhavaṃśyāḥ
Accusativeviśuddhavaṃśyam viśuddhavaṃśyau viśuddhavaṃśyān
Instrumentalviśuddhavaṃśyena viśuddhavaṃśyābhyām viśuddhavaṃśyaiḥ viśuddhavaṃśyebhiḥ
Dativeviśuddhavaṃśyāya viśuddhavaṃśyābhyām viśuddhavaṃśyebhyaḥ
Ablativeviśuddhavaṃśyāt viśuddhavaṃśyābhyām viśuddhavaṃśyebhyaḥ
Genitiveviśuddhavaṃśyasya viśuddhavaṃśyayoḥ viśuddhavaṃśyānām
Locativeviśuddhavaṃśye viśuddhavaṃśyayoḥ viśuddhavaṃśyeṣu

Compound viśuddhavaṃśya -

Adverb -viśuddhavaṃśyam -viśuddhavaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria