Declension table of ?viśuddhatva

Deva

NeuterSingularDualPlural
Nominativeviśuddhatvam viśuddhatve viśuddhatvāni
Vocativeviśuddhatva viśuddhatve viśuddhatvāni
Accusativeviśuddhatvam viśuddhatve viśuddhatvāni
Instrumentalviśuddhatvena viśuddhatvābhyām viśuddhatvaiḥ
Dativeviśuddhatvāya viśuddhatvābhyām viśuddhatvebhyaḥ
Ablativeviśuddhatvāt viśuddhatvābhyām viśuddhatvebhyaḥ
Genitiveviśuddhatvasya viśuddhatvayoḥ viśuddhatvānām
Locativeviśuddhatve viśuddhatvayoḥ viśuddhatveṣu

Compound viśuddhatva -

Adverb -viśuddhatvam -viśuddhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria