Declension table of ?viśuddhatā

Deva

FeminineSingularDualPlural
Nominativeviśuddhatā viśuddhate viśuddhatāḥ
Vocativeviśuddhate viśuddhate viśuddhatāḥ
Accusativeviśuddhatām viśuddhate viśuddhatāḥ
Instrumentalviśuddhatayā viśuddhatābhyām viśuddhatābhiḥ
Dativeviśuddhatāyai viśuddhatābhyām viśuddhatābhyaḥ
Ablativeviśuddhatāyāḥ viśuddhatābhyām viśuddhatābhyaḥ
Genitiveviśuddhatāyāḥ viśuddhatayoḥ viśuddhatānām
Locativeviśuddhatāyām viśuddhatayoḥ viśuddhatāsu

Adverb -viśuddhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria