Declension table of ?viśuddhasvaranirghoṣā

Deva

FeminineSingularDualPlural
Nominativeviśuddhasvaranirghoṣā viśuddhasvaranirghoṣe viśuddhasvaranirghoṣāḥ
Vocativeviśuddhasvaranirghoṣe viśuddhasvaranirghoṣe viśuddhasvaranirghoṣāḥ
Accusativeviśuddhasvaranirghoṣām viśuddhasvaranirghoṣe viśuddhasvaranirghoṣāḥ
Instrumentalviśuddhasvaranirghoṣayā viśuddhasvaranirghoṣābhyām viśuddhasvaranirghoṣābhiḥ
Dativeviśuddhasvaranirghoṣāyai viśuddhasvaranirghoṣābhyām viśuddhasvaranirghoṣābhyaḥ
Ablativeviśuddhasvaranirghoṣāyāḥ viśuddhasvaranirghoṣābhyām viśuddhasvaranirghoṣābhyaḥ
Genitiveviśuddhasvaranirghoṣāyāḥ viśuddhasvaranirghoṣayoḥ viśuddhasvaranirghoṣāṇām
Locativeviśuddhasvaranirghoṣāyām viśuddhasvaranirghoṣayoḥ viśuddhasvaranirghoṣāsu

Adverb -viśuddhasvaranirghoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria