Declension table of ?viśuddhasiṃha

Deva

MasculineSingularDualPlural
Nominativeviśuddhasiṃhaḥ viśuddhasiṃhau viśuddhasiṃhāḥ
Vocativeviśuddhasiṃha viśuddhasiṃhau viśuddhasiṃhāḥ
Accusativeviśuddhasiṃham viśuddhasiṃhau viśuddhasiṃhān
Instrumentalviśuddhasiṃhena viśuddhasiṃhābhyām viśuddhasiṃhaiḥ viśuddhasiṃhebhiḥ
Dativeviśuddhasiṃhāya viśuddhasiṃhābhyām viśuddhasiṃhebhyaḥ
Ablativeviśuddhasiṃhāt viśuddhasiṃhābhyām viśuddhasiṃhebhyaḥ
Genitiveviśuddhasiṃhasya viśuddhasiṃhayoḥ viśuddhasiṃhānām
Locativeviśuddhasiṃhe viśuddhasiṃhayoḥ viśuddhasiṃheṣu

Compound viśuddhasiṃha -

Adverb -viśuddhasiṃham -viśuddhasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria