Declension table of ?viśuddhasattvavijñānā

Deva

FeminineSingularDualPlural
Nominativeviśuddhasattvavijñānā viśuddhasattvavijñāne viśuddhasattvavijñānāḥ
Vocativeviśuddhasattvavijñāne viśuddhasattvavijñāne viśuddhasattvavijñānāḥ
Accusativeviśuddhasattvavijñānām viśuddhasattvavijñāne viśuddhasattvavijñānāḥ
Instrumentalviśuddhasattvavijñānayā viśuddhasattvavijñānābhyām viśuddhasattvavijñānābhiḥ
Dativeviśuddhasattvavijñānāyai viśuddhasattvavijñānābhyām viśuddhasattvavijñānābhyaḥ
Ablativeviśuddhasattvavijñānāyāḥ viśuddhasattvavijñānābhyām viśuddhasattvavijñānābhyaḥ
Genitiveviśuddhasattvavijñānāyāḥ viśuddhasattvavijñānayoḥ viśuddhasattvavijñānānām
Locativeviśuddhasattvavijñānāyām viśuddhasattvavijñānayoḥ viśuddhasattvavijñānāsu

Adverb -viśuddhasattvavijñānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria