Declension table of ?viśuddhasattvavijñāna

Deva

NeuterSingularDualPlural
Nominativeviśuddhasattvavijñānam viśuddhasattvavijñāne viśuddhasattvavijñānāni
Vocativeviśuddhasattvavijñāna viśuddhasattvavijñāne viśuddhasattvavijñānāni
Accusativeviśuddhasattvavijñānam viśuddhasattvavijñāne viśuddhasattvavijñānāni
Instrumentalviśuddhasattvavijñānena viśuddhasattvavijñānābhyām viśuddhasattvavijñānaiḥ
Dativeviśuddhasattvavijñānāya viśuddhasattvavijñānābhyām viśuddhasattvavijñānebhyaḥ
Ablativeviśuddhasattvavijñānāt viśuddhasattvavijñānābhyām viśuddhasattvavijñānebhyaḥ
Genitiveviśuddhasattvavijñānasya viśuddhasattvavijñānayoḥ viśuddhasattvavijñānānām
Locativeviśuddhasattvavijñāne viśuddhasattvavijñānayoḥ viśuddhasattvavijñāneṣu

Compound viśuddhasattvavijñāna -

Adverb -viśuddhasattvavijñānam -viśuddhasattvavijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria