Declension table of ?viśuddhasattvapradhāna

Deva

NeuterSingularDualPlural
Nominativeviśuddhasattvapradhānam viśuddhasattvapradhāne viśuddhasattvapradhānāni
Vocativeviśuddhasattvapradhāna viśuddhasattvapradhāne viśuddhasattvapradhānāni
Accusativeviśuddhasattvapradhānam viśuddhasattvapradhāne viśuddhasattvapradhānāni
Instrumentalviśuddhasattvapradhānena viśuddhasattvapradhānābhyām viśuddhasattvapradhānaiḥ
Dativeviśuddhasattvapradhānāya viśuddhasattvapradhānābhyām viśuddhasattvapradhānebhyaḥ
Ablativeviśuddhasattvapradhānāt viśuddhasattvapradhānābhyām viśuddhasattvapradhānebhyaḥ
Genitiveviśuddhasattvapradhānasya viśuddhasattvapradhānayoḥ viśuddhasattvapradhānānām
Locativeviśuddhasattvapradhāne viśuddhasattvapradhānayoḥ viśuddhasattvapradhāneṣu

Compound viśuddhasattvapradhāna -

Adverb -viśuddhasattvapradhānam -viśuddhasattvapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria