Declension table of ?viśuddhasattva

Deva

MasculineSingularDualPlural
Nominativeviśuddhasattvaḥ viśuddhasattvau viśuddhasattvāḥ
Vocativeviśuddhasattva viśuddhasattvau viśuddhasattvāḥ
Accusativeviśuddhasattvam viśuddhasattvau viśuddhasattvān
Instrumentalviśuddhasattvena viśuddhasattvābhyām viśuddhasattvaiḥ viśuddhasattvebhiḥ
Dativeviśuddhasattvāya viśuddhasattvābhyām viśuddhasattvebhyaḥ
Ablativeviśuddhasattvāt viśuddhasattvābhyām viśuddhasattvebhyaḥ
Genitiveviśuddhasattvasya viśuddhasattvayoḥ viśuddhasattvānām
Locativeviśuddhasattve viśuddhasattvayoḥ viśuddhasattveṣu

Compound viśuddhasattva -

Adverb -viśuddhasattvam -viśuddhasattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria