Declension table of ?viśuddhaprakṛti_ā

Deva

FeminineSingularDualPlural
Nominativeviśuddhaprakṛti_ā viśuddhaprakṛti_e viśuddhaprakṛti_āḥ
Vocativeviśuddhaprakṛti_e viśuddhaprakṛti_e viśuddhaprakṛti_āḥ
Accusativeviśuddhaprakṛti_ām viśuddhaprakṛti_e viśuddhaprakṛti_āḥ
Instrumentalviśuddhaprakṛti_ayā viśuddhaprakṛti_ābhyām viśuddhaprakṛti_ābhiḥ
Dativeviśuddhaprakṛti_āyai viśuddhaprakṛti_ābhyām viśuddhaprakṛti_ābhyaḥ
Ablativeviśuddhaprakṛti_āyāḥ viśuddhaprakṛti_ābhyām viśuddhaprakṛti_ābhyaḥ
Genitiveviśuddhaprakṛti_āyāḥ viśuddhaprakṛti_ayoḥ viśuddhaprakṛti_ānām
Locativeviśuddhaprakṛti_āyām viśuddhaprakṛti_ayoḥ viśuddhaprakṛti_āsu

Adverb -viśuddhaprakṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria