Declension table of ?viśuddhaprakṛti

Deva

NeuterSingularDualPlural
Nominativeviśuddhaprakṛti viśuddhaprakṛtinī viśuddhaprakṛtīni
Vocativeviśuddhaprakṛti viśuddhaprakṛtinī viśuddhaprakṛtīni
Accusativeviśuddhaprakṛti viśuddhaprakṛtinī viśuddhaprakṛtīni
Instrumentalviśuddhaprakṛtinā viśuddhaprakṛtibhyām viśuddhaprakṛtibhiḥ
Dativeviśuddhaprakṛtine viśuddhaprakṛtibhyām viśuddhaprakṛtibhyaḥ
Ablativeviśuddhaprakṛtinaḥ viśuddhaprakṛtibhyām viśuddhaprakṛtibhyaḥ
Genitiveviśuddhaprakṛtinaḥ viśuddhaprakṛtinoḥ viśuddhaprakṛtīnām
Locativeviśuddhaprakṛtini viśuddhaprakṛtinoḥ viśuddhaprakṛtiṣu

Compound viśuddhaprakṛti -

Adverb -viśuddhaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria