Declension table of ?viśuddhaprakṛti

Deva

MasculineSingularDualPlural
Nominativeviśuddhaprakṛtiḥ viśuddhaprakṛtī viśuddhaprakṛtayaḥ
Vocativeviśuddhaprakṛte viśuddhaprakṛtī viśuddhaprakṛtayaḥ
Accusativeviśuddhaprakṛtim viśuddhaprakṛtī viśuddhaprakṛtīn
Instrumentalviśuddhaprakṛtinā viśuddhaprakṛtibhyām viśuddhaprakṛtibhiḥ
Dativeviśuddhaprakṛtaye viśuddhaprakṛtibhyām viśuddhaprakṛtibhyaḥ
Ablativeviśuddhaprakṛteḥ viśuddhaprakṛtibhyām viśuddhaprakṛtibhyaḥ
Genitiveviśuddhaprakṛteḥ viśuddhaprakṛtyoḥ viśuddhaprakṛtīnām
Locativeviśuddhaprakṛtau viśuddhaprakṛtyoḥ viśuddhaprakṛtiṣu

Compound viśuddhaprakṛti -

Adverb -viśuddhaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria