Declension table of ?viśuddhapārṣṇi_ā

Deva

FeminineSingularDualPlural
Nominativeviśuddhapārṣṇi_ā viśuddhapārṣṇi_e viśuddhapārṣṇi_āḥ
Vocativeviśuddhapārṣṇi_e viśuddhapārṣṇi_e viśuddhapārṣṇi_āḥ
Accusativeviśuddhapārṣṇi_ām viśuddhapārṣṇi_e viśuddhapārṣṇi_āḥ
Instrumentalviśuddhapārṣṇi_ayā viśuddhapārṣṇi_ābhyām viśuddhapārṣṇi_ābhiḥ
Dativeviśuddhapārṣṇi_āyai viśuddhapārṣṇi_ābhyām viśuddhapārṣṇi_ābhyaḥ
Ablativeviśuddhapārṣṇi_āyāḥ viśuddhapārṣṇi_ābhyām viśuddhapārṣṇi_ābhyaḥ
Genitiveviśuddhapārṣṇi_āyāḥ viśuddhapārṣṇi_ayoḥ viśuddhapārṣṇi_ānām
Locativeviśuddhapārṣṇi_āyām viśuddhapārṣṇi_ayoḥ viśuddhapārṣṇi_āsu

Adverb -viśuddhapārṣṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria