Declension table of viśuddhapārṣṇi_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśuddhapārṣṇi_ā | viśuddhapārṣṇi_e | viśuddhapārṣṇi_āḥ |
Vocative | viśuddhapārṣṇi_e | viśuddhapārṣṇi_e | viśuddhapārṣṇi_āḥ |
Accusative | viśuddhapārṣṇi_ām | viśuddhapārṣṇi_e | viśuddhapārṣṇi_āḥ |
Instrumental | viśuddhapārṣṇi_ayā | viśuddhapārṣṇi_ābhyām | viśuddhapārṣṇi_ābhiḥ |
Dative | viśuddhapārṣṇi_āyai | viśuddhapārṣṇi_ābhyām | viśuddhapārṣṇi_ābhyaḥ |
Ablative | viśuddhapārṣṇi_āyāḥ | viśuddhapārṣṇi_ābhyām | viśuddhapārṣṇi_ābhyaḥ |
Genitive | viśuddhapārṣṇi_āyāḥ | viśuddhapārṣṇi_ayoḥ | viśuddhapārṣṇi_ānām |
Locative | viśuddhapārṣṇi_āyām | viśuddhapārṣṇi_ayoḥ | viśuddhapārṣṇi_āsu |