Declension table of ?viśuddhapārṣṇi

Deva

MasculineSingularDualPlural
Nominativeviśuddhapārṣṇiḥ viśuddhapārṣṇī viśuddhapārṣṇayaḥ
Vocativeviśuddhapārṣṇe viśuddhapārṣṇī viśuddhapārṣṇayaḥ
Accusativeviśuddhapārṣṇim viśuddhapārṣṇī viśuddhapārṣṇīn
Instrumentalviśuddhapārṣṇinā viśuddhapārṣṇibhyām viśuddhapārṣṇibhiḥ
Dativeviśuddhapārṣṇaye viśuddhapārṣṇibhyām viśuddhapārṣṇibhyaḥ
Ablativeviśuddhapārṣṇeḥ viśuddhapārṣṇibhyām viśuddhapārṣṇibhyaḥ
Genitiveviśuddhapārṣṇeḥ viśuddhapārṣṇyoḥ viśuddhapārṣṇīnām
Locativeviśuddhapārṣṇau viśuddhapārṣṇyoḥ viśuddhapārṣṇiṣu

Compound viśuddhapārṣṇi -

Adverb -viśuddhapārṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria