Declension table of ?viśuddhakaraṇā

Deva

FeminineSingularDualPlural
Nominativeviśuddhakaraṇā viśuddhakaraṇe viśuddhakaraṇāḥ
Vocativeviśuddhakaraṇe viśuddhakaraṇe viśuddhakaraṇāḥ
Accusativeviśuddhakaraṇām viśuddhakaraṇe viśuddhakaraṇāḥ
Instrumentalviśuddhakaraṇayā viśuddhakaraṇābhyām viśuddhakaraṇābhiḥ
Dativeviśuddhakaraṇāyai viśuddhakaraṇābhyām viśuddhakaraṇābhyaḥ
Ablativeviśuddhakaraṇāyāḥ viśuddhakaraṇābhyām viśuddhakaraṇābhyaḥ
Genitiveviśuddhakaraṇāyāḥ viśuddhakaraṇayoḥ viśuddhakaraṇānām
Locativeviśuddhakaraṇāyām viśuddhakaraṇayoḥ viśuddhakaraṇāsu

Adverb -viśuddhakaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria