Declension table of ?viśuddhakaraṇa

Deva

NeuterSingularDualPlural
Nominativeviśuddhakaraṇam viśuddhakaraṇe viśuddhakaraṇāni
Vocativeviśuddhakaraṇa viśuddhakaraṇe viśuddhakaraṇāni
Accusativeviśuddhakaraṇam viśuddhakaraṇe viśuddhakaraṇāni
Instrumentalviśuddhakaraṇena viśuddhakaraṇābhyām viśuddhakaraṇaiḥ
Dativeviśuddhakaraṇāya viśuddhakaraṇābhyām viśuddhakaraṇebhyaḥ
Ablativeviśuddhakaraṇāt viśuddhakaraṇābhyām viśuddhakaraṇebhyaḥ
Genitiveviśuddhakaraṇasya viśuddhakaraṇayoḥ viśuddhakaraṇānām
Locativeviśuddhakaraṇe viśuddhakaraṇayoḥ viśuddhakaraṇeṣu

Compound viśuddhakaraṇa -

Adverb -viśuddhakaraṇam -viśuddhakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria