Declension table of ?viśuddhadhīra

Deva

NeuterSingularDualPlural
Nominativeviśuddhadhīram viśuddhadhīre viśuddhadhīrāṇi
Vocativeviśuddhadhīra viśuddhadhīre viśuddhadhīrāṇi
Accusativeviśuddhadhīram viśuddhadhīre viśuddhadhīrāṇi
Instrumentalviśuddhadhīreṇa viśuddhadhīrābhyām viśuddhadhīraiḥ
Dativeviśuddhadhīrāya viśuddhadhīrābhyām viśuddhadhīrebhyaḥ
Ablativeviśuddhadhīrāt viśuddhadhīrābhyām viśuddhadhīrebhyaḥ
Genitiveviśuddhadhīrasya viśuddhadhīrayoḥ viśuddhadhīrāṇām
Locativeviśuddhadhīre viśuddhadhīrayoḥ viśuddhadhīreṣu

Compound viśuddhadhīra -

Adverb -viśuddhadhīram -viśuddhadhīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria