Declension table of ?viśuddhadhīra

Deva

MasculineSingularDualPlural
Nominativeviśuddhadhīraḥ viśuddhadhīrau viśuddhadhīrāḥ
Vocativeviśuddhadhīra viśuddhadhīrau viśuddhadhīrāḥ
Accusativeviśuddhadhīram viśuddhadhīrau viśuddhadhīrān
Instrumentalviśuddhadhīreṇa viśuddhadhīrābhyām viśuddhadhīraiḥ viśuddhadhīrebhiḥ
Dativeviśuddhadhīrāya viśuddhadhīrābhyām viśuddhadhīrebhyaḥ
Ablativeviśuddhadhīrāt viśuddhadhīrābhyām viśuddhadhīrebhyaḥ
Genitiveviśuddhadhīrasya viśuddhadhīrayoḥ viśuddhadhīrāṇām
Locativeviśuddhadhīre viśuddhadhīrayoḥ viśuddhadhīreṣu

Compound viśuddhadhīra -

Adverb -viśuddhadhīram -viśuddhadhīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria