Declension table of ?viśuddhadhiṣaṇa

Deva

NeuterSingularDualPlural
Nominativeviśuddhadhiṣaṇam viśuddhadhiṣaṇe viśuddhadhiṣaṇāni
Vocativeviśuddhadhiṣaṇa viśuddhadhiṣaṇe viśuddhadhiṣaṇāni
Accusativeviśuddhadhiṣaṇam viśuddhadhiṣaṇe viśuddhadhiṣaṇāni
Instrumentalviśuddhadhiṣaṇena viśuddhadhiṣaṇābhyām viśuddhadhiṣaṇaiḥ
Dativeviśuddhadhiṣaṇāya viśuddhadhiṣaṇābhyām viśuddhadhiṣaṇebhyaḥ
Ablativeviśuddhadhiṣaṇāt viśuddhadhiṣaṇābhyām viśuddhadhiṣaṇebhyaḥ
Genitiveviśuddhadhiṣaṇasya viśuddhadhiṣaṇayoḥ viśuddhadhiṣaṇānām
Locativeviśuddhadhiṣaṇe viśuddhadhiṣaṇayoḥ viśuddhadhiṣaṇeṣu

Compound viśuddhadhiṣaṇa -

Adverb -viśuddhadhiṣaṇam -viśuddhadhiṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria