Declension table of ?viśuddhabhāva

Deva

NeuterSingularDualPlural
Nominativeviśuddhabhāvam viśuddhabhāve viśuddhabhāvāni
Vocativeviśuddhabhāva viśuddhabhāve viśuddhabhāvāni
Accusativeviśuddhabhāvam viśuddhabhāve viśuddhabhāvāni
Instrumentalviśuddhabhāvena viśuddhabhāvābhyām viśuddhabhāvaiḥ
Dativeviśuddhabhāvāya viśuddhabhāvābhyām viśuddhabhāvebhyaḥ
Ablativeviśuddhabhāvāt viśuddhabhāvābhyām viśuddhabhāvebhyaḥ
Genitiveviśuddhabhāvasya viśuddhabhāvayoḥ viśuddhabhāvānām
Locativeviśuddhabhāve viśuddhabhāvayoḥ viśuddhabhāveṣu

Compound viśuddhabhāva -

Adverb -viśuddhabhāvam -viśuddhabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria