Declension table of ?viśuddhabhāva

Deva

MasculineSingularDualPlural
Nominativeviśuddhabhāvaḥ viśuddhabhāvau viśuddhabhāvāḥ
Vocativeviśuddhabhāva viśuddhabhāvau viśuddhabhāvāḥ
Accusativeviśuddhabhāvam viśuddhabhāvau viśuddhabhāvān
Instrumentalviśuddhabhāvena viśuddhabhāvābhyām viśuddhabhāvaiḥ viśuddhabhāvebhiḥ
Dativeviśuddhabhāvāya viśuddhabhāvābhyām viśuddhabhāvebhyaḥ
Ablativeviśuddhabhāvāt viśuddhabhāvābhyām viśuddhabhāvebhyaḥ
Genitiveviśuddhabhāvasya viśuddhabhāvayoḥ viśuddhabhāvānām
Locativeviśuddhabhāve viśuddhabhāvayoḥ viśuddhabhāveṣu

Compound viśuddhabhāva -

Adverb -viśuddhabhāvam -viśuddhabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria