Declension table of ?viśuddhātmanā

Deva

FeminineSingularDualPlural
Nominativeviśuddhātmanā viśuddhātmane viśuddhātmanāḥ
Vocativeviśuddhātmane viśuddhātmane viśuddhātmanāḥ
Accusativeviśuddhātmanām viśuddhātmane viśuddhātmanāḥ
Instrumentalviśuddhātmanayā viśuddhātmanābhyām viśuddhātmanābhiḥ
Dativeviśuddhātmanāyai viśuddhātmanābhyām viśuddhātmanābhyaḥ
Ablativeviśuddhātmanāyāḥ viśuddhātmanābhyām viśuddhātmanābhyaḥ
Genitiveviśuddhātmanāyāḥ viśuddhātmanayoḥ viśuddhātmanānām
Locativeviśuddhātmanāyām viśuddhātmanayoḥ viśuddhātmanāsu

Adverb -viśuddhātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria