Declension table of ?viśuddhātman

Deva

NeuterSingularDualPlural
Nominativeviśuddhātma viśuddhātmanī viśuddhātmāni
Vocativeviśuddhātman viśuddhātma viśuddhātmanī viśuddhātmāni
Accusativeviśuddhātma viśuddhātmanī viśuddhātmāni
Instrumentalviśuddhātmanā viśuddhātmabhyām viśuddhātmabhiḥ
Dativeviśuddhātmane viśuddhātmabhyām viśuddhātmabhyaḥ
Ablativeviśuddhātmanaḥ viśuddhātmabhyām viśuddhātmabhyaḥ
Genitiveviśuddhātmanaḥ viśuddhātmanoḥ viśuddhātmanām
Locativeviśuddhātmani viśuddhātmanoḥ viśuddhātmasu

Compound viśuddhātma -

Adverb -viśuddhātma -viśuddhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria