Declension table of viśuddhātmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśuddhātma | viśuddhātmanī | viśuddhātmāni |
Vocative | viśuddhātman viśuddhātma | viśuddhātmanī | viśuddhātmāni |
Accusative | viśuddhātma | viśuddhātmanī | viśuddhātmāni |
Instrumental | viśuddhātmanā | viśuddhātmabhyām | viśuddhātmabhiḥ |
Dative | viśuddhātmane | viśuddhātmabhyām | viśuddhātmabhyaḥ |
Ablative | viśuddhātmanaḥ | viśuddhātmabhyām | viśuddhātmabhyaḥ |
Genitive | viśuddhātmanaḥ | viśuddhātmanoḥ | viśuddhātmanām |
Locative | viśuddhātmani | viśuddhātmanoḥ | viśuddhātmasu |