Declension table of ?viśuddhātman

Deva

MasculineSingularDualPlural
Nominativeviśuddhātmā viśuddhātmānau viśuddhātmānaḥ
Vocativeviśuddhātman viśuddhātmānau viśuddhātmānaḥ
Accusativeviśuddhātmānam viśuddhātmānau viśuddhātmanaḥ
Instrumentalviśuddhātmanā viśuddhātmabhyām viśuddhātmabhiḥ
Dativeviśuddhātmane viśuddhātmabhyām viśuddhātmabhyaḥ
Ablativeviśuddhātmanaḥ viśuddhātmabhyām viśuddhātmabhyaḥ
Genitiveviśuddhātmanaḥ viśuddhātmanoḥ viśuddhātmanām
Locativeviśuddhātmani viśuddhātmanoḥ viśuddhātmasu

Compound viśuddhātma -

Adverb -viśuddhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria