Declension table of viśuddha

Deva

NeuterSingularDualPlural
Nominativeviśuddham viśuddhe viśuddhāni
Vocativeviśuddha viśuddhe viśuddhāni
Accusativeviśuddham viśuddhe viśuddhāni
Instrumentalviśuddhena viśuddhābhyām viśuddhaiḥ
Dativeviśuddhāya viśuddhābhyām viśuddhebhyaḥ
Ablativeviśuddhāt viśuddhābhyām viśuddhebhyaḥ
Genitiveviśuddhasya viśuddhayoḥ viśuddhānām
Locativeviśuddhe viśuddhayoḥ viśuddheṣu

Compound viśuddha -

Adverb -viśuddham -viśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria