Declension table of ?viśuṣkatva

Deva

NeuterSingularDualPlural
Nominativeviśuṣkatvam viśuṣkatve viśuṣkatvāni
Vocativeviśuṣkatva viśuṣkatve viśuṣkatvāni
Accusativeviśuṣkatvam viśuṣkatve viśuṣkatvāni
Instrumentalviśuṣkatvena viśuṣkatvābhyām viśuṣkatvaiḥ
Dativeviśuṣkatvāya viśuṣkatvābhyām viśuṣkatvebhyaḥ
Ablativeviśuṣkatvāt viśuṣkatvābhyām viśuṣkatvebhyaḥ
Genitiveviśuṣkatvasya viśuṣkatvayoḥ viśuṣkatvānām
Locativeviśuṣkatve viśuṣkatvayoḥ viśuṣkatveṣu

Compound viśuṣkatva -

Adverb -viśuṣkatvam -viśuṣkatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria