Declension table of ?viśuṣkā

Deva

FeminineSingularDualPlural
Nominativeviśuṣkā viśuṣke viśuṣkāḥ
Vocativeviśuṣke viśuṣke viśuṣkāḥ
Accusativeviśuṣkām viśuṣke viśuṣkāḥ
Instrumentalviśuṣkayā viśuṣkābhyām viśuṣkābhiḥ
Dativeviśuṣkāyai viśuṣkābhyām viśuṣkābhyaḥ
Ablativeviśuṣkāyāḥ viśuṣkābhyām viśuṣkābhyaḥ
Genitiveviśuṣkāyāḥ viśuṣkayoḥ viśuṣkāṇām
Locativeviśuṣkāyām viśuṣkayoḥ viśuṣkāsu

Adverb -viśuṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria