Declension table of ?viśuṣka

Deva

MasculineSingularDualPlural
Nominativeviśuṣkaḥ viśuṣkau viśuṣkāḥ
Vocativeviśuṣka viśuṣkau viśuṣkāḥ
Accusativeviśuṣkam viśuṣkau viśuṣkān
Instrumentalviśuṣkeṇa viśuṣkābhyām viśuṣkaiḥ viśuṣkebhiḥ
Dativeviśuṣkāya viśuṣkābhyām viśuṣkebhyaḥ
Ablativeviśuṣkāt viśuṣkābhyām viśuṣkebhyaḥ
Genitiveviśuṣkasya viśuṣkayoḥ viśuṣkāṇām
Locativeviśuṣke viśuṣkayoḥ viśuṣkeṣu

Compound viśuṣka -

Adverb -viśuṣkam -viśuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria